वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣣ज्ञं꣡ च꣢ नस्त꣣꣬न्वं꣢꣯ च प्र꣣जां꣡ चा꣢दि꣣त्यै꣡रिन्द्रः꣢꣯ स꣣ह꣡ सी꣢षधातु ॥११११॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥११११॥

मन्त्र उच्चारण
पद पाठ

य꣣ज्ञ꣢म् । च꣣ । नः । तन्व꣢म् । च꣣ । प्रजा꣢म् । प्र꣣ । जा꣢म् । च꣣ । आदित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣣ह꣢ । सी꣣षधातु ॥११११॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1111 | (कौथोम) 4 » 1 » 23 » 2 | (रानायाणीय) 7 » 7 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अध्यात्म विषय तथा राष्ट्र का विषय वर्णित है।

पदार्थान्वयभाषाः -

(इन्द्रः) हमारा जीवात्मा (आदित्यैः सह) सूर्य के समान ज्ञानसाधक मन-बुद्धि सहित ज्ञानेन्द्रियों के साथ मिलकर, अथवा (इन्द्रः) राष्ट्र का राजा (आदित्यैः सह) विद्वानों के साथ मिलकर (नः) हमारे (यज्ञं च) यज्ञ को, (तन्वं च) शरीर को (प्रजां च) और सन्तति वा राष्ट्र की प्रजा को (सीषधातु) सिद्ध करे ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

जीवात्मा मन, बुद्धि और ज्ञानेन्द्रियों का उपयोग करके सब कुछ सिद्ध कर सकता है। उसी प्रकार विद्वान् प्रजाजन, राजा और राज्याधिकारी मिलकर पुरुषार्थ से सब यज्ञ-सुख, देह-सुख, सन्तति-सुख और प्रजा-सुख सिद्ध कर सकते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाऽध्यात्मविषयो राष्ट्रविषयश्चोच्यते।

पदार्थान्वयभाषाः -

(इन्द्रः) अस्माकं जीवात्मा (आदित्यैः सह)आदित्यवद् ज्ञानसाधनैर्मनोबुद्धिसहितैः ज्ञानेन्द्रियैः सार्धम्, यद्वा (इन्द्रः) राष्ट्रस्य राजा (आदित्यैः सह) विद्वद्भिः सार्धम् मिलित्वा (नः) अस्माकम् (यज्ञं च) अध्वरं च, (तन्वं च) देहं च, (प्रजां च) सन्ततिं राष्ट्रस्य प्रजां च (सीषधातु) साधयतु ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

जीवात्मा मनोबुद्धिज्ञानेन्द्रियाण्युपयुज्य सर्वं साद्धुं शक्नोति। तथैव विद्वांसः प्रजाजना राजा राज्याधिकारिणश्च मिलित्वा पुरुषार्थेन सर्वं यज्ञसुखं, देहसुखं, सन्ततिसुखं, प्रजासुखं च साद्धुं शक्नुवन्ति ॥२॥

टिप्पणी: १. ऋ० १०।१५७।२, ‘सीषधातु’ इत्यत्र ‘ची॑क्लृपाति’ इति पाठः।